B 318-14 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 318/14
Title: Meghadūta
Dimensions: 34.8 x 7.4 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3220
Remarks:


Reel No. B 318-14 Inventory No. 38211

Title Meghadūtakāvya

Author Mahākavi-Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.8 x 7.4 cm

Folios 14

Lines per Folio 5–6

Foliation figures on the verso, in the middle right-hand margin following the marginal title me. And in the middle right-hand margin

Scribe Gaṃgādhara

Date of Copying NS 789

Place of Deposit NAK

Accession No. 5/3220

Manuscript Features

Excerpts

Beginning

❖ oṃ nama (!) bhavānīśaṃkarābhyāṃ namaḥ || 

kaścit kāṃtāvirahaguruṇā svādhikārapramattaḥ

śāpenāstaṃ gamitamahimā varṣabhogyena (!) bharttuḥ | 

yakṣaś cakre (2) janakatanayāsnānapuṇyodakeṣu

snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu || 1 ||

tasmin nadrau katicid avalā viprayuktas sa kāmī

nītvā mā(3)sān kanakavalayabhraṃśariktaprakoṣṭhaḥ | 

āṣāḍhasya prathamadivase megham āśliṣṭa sānuṃ

vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa || 2 || (fol. 1r1–3)

End

etatkṛtvā priyam anucitaḥ prārthanāṃ vartmanāṃ me

sauhā[r]ddrād vā vi[[dhu]]ra iti vā mayyanukrośabudhyā || 

iṣṭān deśān jalada vicara(1) prāvṛṣā saṃbhṛtaśrīḥ

mābhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ || 

śrutvā vārtāṃ jaladakathitāṃ tāṃ dhaneśo pi sadyaḥ

śāpaśyānte hadiyayvivayā (!) yās ta ko(2)paḥ ||

saṃyujyante vigalitaśucau daṃpatiṃ dṛṣṭavantau

bhogān iṣṭān aviratasukhaṃ bhojayāmāśa śaśvat (!) || (fol. 14r6–14v2)

Colophon

|| iti meghadūtakāvyaṃ samāptaṃ || || 

(3) saṃvat 789 pauṣa śudi 7 makarasaṃkrānti kuhnu … vipraśīgaṅgādharajustaṃ dutā juro || śubha ||  … (fol. 14v2–3)

Microfilm Details

Reel No. B 318/14

Date of Filming 10-07-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 1r,

Catalogued by JU/MS

Date 28-07-2006

Bibliography